Declension table of ?prāptakālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptakālā | prāptakāle | prāptakālāḥ |
Vocative | prāptakāle | prāptakāle | prāptakālāḥ |
Accusative | prāptakālām | prāptakāle | prāptakālāḥ |
Instrumental | prāptakālayā | prāptakālābhyām | prāptakālābhiḥ |
Dative | prāptakālāyai | prāptakālābhyām | prāptakālābhyaḥ |
Ablative | prāptakālāyāḥ | prāptakālābhyām | prāptakālābhyaḥ |
Genitive | prāptakālāyāḥ | prāptakālayoḥ | prāptakālānām |
Locative | prāptakālāyām | prāptakālayoḥ | prāptakālāsu |