Declension table of ?prāptajīvikā

Deva

FeminineSingularDualPlural
Nominativeprāptajīvikā prāptajīvike prāptajīvikāḥ
Vocativeprāptajīvike prāptajīvike prāptajīvikāḥ
Accusativeprāptajīvikām prāptajīvike prāptajīvikāḥ
Instrumentalprāptajīvikayā prāptajīvikābhyām prāptajīvikābhiḥ
Dativeprāptajīvikāyai prāptajīvikābhyām prāptajīvikābhyaḥ
Ablativeprāptajīvikāyāḥ prāptajīvikābhyām prāptajīvikābhyaḥ
Genitiveprāptajīvikāyāḥ prāptajīvikayoḥ prāptajīvikānām
Locativeprāptajīvikāyām prāptajīvikayoḥ prāptajīvikāsu

Adverb -prāptajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria