Declension table of prāptajīvikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptajīvikā | prāptajīvike | prāptajīvikāḥ |
Vocative | prāptajīvike | prāptajīvike | prāptajīvikāḥ |
Accusative | prāptajīvikām | prāptajīvike | prāptajīvikāḥ |
Instrumental | prāptajīvikayā | prāptajīvikābhyām | prāptajīvikābhiḥ |
Dative | prāptajīvikāyai | prāptajīvikābhyām | prāptajīvikābhyaḥ |
Ablative | prāptajīvikāyāḥ | prāptajīvikābhyām | prāptajīvikābhyaḥ |
Genitive | prāptajīvikāyāḥ | prāptajīvikayoḥ | prāptajīvikānām |
Locative | prāptajīvikāyām | prāptajīvikayoḥ | prāptajīvikāsu |