Declension table of prāptātithi

Deva

NeuterSingularDualPlural
Nominativeprāptātithi prāptātithinī prāptātithīni
Vocativeprāptātithi prāptātithinī prāptātithīni
Accusativeprāptātithi prāptātithinī prāptātithīni
Instrumentalprāptātithinā prāptātithibhyām prāptātithibhiḥ
Dativeprāptātithine prāptātithibhyām prāptātithibhyaḥ
Ablativeprāptātithinaḥ prāptātithibhyām prāptātithibhyaḥ
Genitiveprāptātithinaḥ prāptātithinoḥ prāptātithīnām
Locativeprāptātithini prāptātithinoḥ prāptātithiṣu

Compound prāptātithi -

Adverb -prāptātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria