Declension table of prāpitatva

Deva

NeuterSingularDualPlural
Nominativeprāpitatvam prāpitatve prāpitatvāni
Vocativeprāpitatva prāpitatve prāpitatvāni
Accusativeprāpitatvam prāpitatve prāpitatvāni
Instrumentalprāpitatvena prāpitatvābhyām prāpitatvaiḥ
Dativeprāpitatvāya prāpitatvābhyām prāpitatvebhyaḥ
Ablativeprāpitatvāt prāpitatvābhyām prāpitatvebhyaḥ
Genitiveprāpitatvasya prāpitatvayoḥ prāpitatvānām
Locativeprāpitatve prāpitatvayoḥ prāpitatveṣu

Compound prāpitatva -

Adverb -prāpitatvam -prāpitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria