Declension table of ?prāpitā

Deva

FeminineSingularDualPlural
Nominativeprāpitā prāpite prāpitāḥ
Vocativeprāpite prāpite prāpitāḥ
Accusativeprāpitām prāpite prāpitāḥ
Instrumentalprāpitayā prāpitābhyām prāpitābhiḥ
Dativeprāpitāyai prāpitābhyām prāpitābhyaḥ
Ablativeprāpitāyāḥ prāpitābhyām prāpitābhyaḥ
Genitiveprāpitāyāḥ prāpitayoḥ prāpitānām
Locativeprāpitāyām prāpitayoḥ prāpitāsu

Adverb -prāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria