Declension table of prāpita

Deva

MasculineSingularDualPlural
Nominativeprāpitaḥ prāpitau prāpitāḥ
Vocativeprāpita prāpitau prāpitāḥ
Accusativeprāpitam prāpitau prāpitān
Instrumentalprāpitena prāpitābhyām prāpitaiḥ prāpitebhiḥ
Dativeprāpitāya prāpitābhyām prāpitebhyaḥ
Ablativeprāpitāt prāpitābhyām prāpitebhyaḥ
Genitiveprāpitasya prāpitayoḥ prāpitānām
Locativeprāpite prāpitayoḥ prāpiteṣu

Compound prāpita -

Adverb -prāpitam -prāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria