Declension table of prāpiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāpiṇī | prāpiṇyau | prāpiṇyaḥ |
Vocative | prāpiṇi | prāpiṇyau | prāpiṇyaḥ |
Accusative | prāpiṇīm | prāpiṇyau | prāpiṇīḥ |
Instrumental | prāpiṇyā | prāpiṇībhyām | prāpiṇībhiḥ |
Dative | prāpiṇyai | prāpiṇībhyām | prāpiṇībhyaḥ |
Ablative | prāpiṇyāḥ | prāpiṇībhyām | prāpiṇībhyaḥ |
Genitive | prāpiṇyāḥ | prāpiṇyoḥ | prāpiṇīnām |
Locative | prāpiṇyām | prāpiṇyoḥ | prāpiṇīṣu |