Declension table of ?prāpiṇī

Deva

FeminineSingularDualPlural
Nominativeprāpiṇī prāpiṇyau prāpiṇyaḥ
Vocativeprāpiṇi prāpiṇyau prāpiṇyaḥ
Accusativeprāpiṇīm prāpiṇyau prāpiṇīḥ
Instrumentalprāpiṇyā prāpiṇībhyām prāpiṇībhiḥ
Dativeprāpiṇyai prāpiṇībhyām prāpiṇībhyaḥ
Ablativeprāpiṇyāḥ prāpiṇībhyām prāpiṇībhyaḥ
Genitiveprāpiṇyāḥ prāpiṇyoḥ prāpiṇīnām
Locativeprāpiṇyām prāpiṇyoḥ prāpiṇīṣu

Compound prāpiṇi - prāpiṇī -

Adverb -prāpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria