Declension table of ?prāpaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprāpaṇīyā prāpaṇīye prāpaṇīyāḥ
Vocativeprāpaṇīye prāpaṇīye prāpaṇīyāḥ
Accusativeprāpaṇīyām prāpaṇīye prāpaṇīyāḥ
Instrumentalprāpaṇīyayā prāpaṇīyābhyām prāpaṇīyābhiḥ
Dativeprāpaṇīyāyai prāpaṇīyābhyām prāpaṇīyābhyaḥ
Ablativeprāpaṇīyāyāḥ prāpaṇīyābhyām prāpaṇīyābhyaḥ
Genitiveprāpaṇīyāyāḥ prāpaṇīyayoḥ prāpaṇīyānām
Locativeprāpaṇīyāyām prāpaṇīyayoḥ prāpaṇīyāsu

Adverb -prāpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria