Declension table of prāpaṇīya

Deva

NeuterSingularDualPlural
Nominativeprāpaṇīyam prāpaṇīye prāpaṇīyāni
Vocativeprāpaṇīya prāpaṇīye prāpaṇīyāni
Accusativeprāpaṇīyam prāpaṇīye prāpaṇīyāni
Instrumentalprāpaṇīyena prāpaṇīyābhyām prāpaṇīyaiḥ
Dativeprāpaṇīyāya prāpaṇīyābhyām prāpaṇīyebhyaḥ
Ablativeprāpaṇīyāt prāpaṇīyābhyām prāpaṇīyebhyaḥ
Genitiveprāpaṇīyasya prāpaṇīyayoḥ prāpaṇīyānām
Locativeprāpaṇīye prāpaṇīyayoḥ prāpaṇīyeṣu

Compound prāpaṇīya -

Adverb -prāpaṇīyam -prāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria