सुबन्तावली ?प्रान्तनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रान्तनिवासी प्रान्तनिवासिनौ प्रान्तनिवासिनः
सम्बोधनम्प्रान्तनिवासिन् प्रान्तनिवासिनौ प्रान्तनिवासिनः
द्वितीयाप्रान्तनिवासिनम् प्रान्तनिवासिनौ प्रान्तनिवासिनः
तृतीयाप्रान्तनिवासिना प्रान्तनिवासिभ्याम् प्रान्तनिवासिभिः
चतुर्थीप्रान्तनिवासिने प्रान्तनिवासिभ्याम् प्रान्तनिवासिभ्यः
पञ्चमीप्रान्तनिवासिनः प्रान्तनिवासिभ्याम् प्रान्तनिवासिभ्यः
षष्ठीप्रान्तनिवासिनः प्रान्तनिवासिनोः प्रान्तनिवासिनाम्
सप्तमीप्रान्तनिवासिनि प्रान्तनिवासिनोः प्रान्तनिवासिषु

समास प्रान्तनिवासि

अव्यय ॰प्रान्तनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria