सुबन्तावली ?प्रान्तचर

Roma

पुमान्एकद्विबहु
प्रथमाप्रान्तचरः प्रान्तचरौ प्रान्तचराः
सम्बोधनम्प्रान्तचर प्रान्तचरौ प्रान्तचराः
द्वितीयाप्रान्तचरम् प्रान्तचरौ प्रान्तचरान्
तृतीयाप्रान्तचरेण प्रान्तचराभ्याम् प्रान्तचरैः प्रान्तचरेभिः
चतुर्थीप्रान्तचराय प्रान्तचराभ्याम् प्रान्तचरेभ्यः
पञ्चमीप्रान्तचरात् प्रान्तचराभ्याम् प्रान्तचरेभ्यः
षष्ठीप्रान्तचरस्य प्रान्तचरयोः प्रान्तचराणाम्
सप्तमीप्रान्तचरे प्रान्तचरयोः प्रान्तचरेषु

समास प्रान्तचर

अव्यय ॰प्रान्तचरम् ॰प्रान्तचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria