Declension table of ?prāmādikā

Deva

FeminineSingularDualPlural
Nominativeprāmādikā prāmādike prāmādikāḥ
Vocativeprāmādike prāmādike prāmādikāḥ
Accusativeprāmādikām prāmādike prāmādikāḥ
Instrumentalprāmādikayā prāmādikābhyām prāmādikābhiḥ
Dativeprāmādikāyai prāmādikābhyām prāmādikābhyaḥ
Ablativeprāmādikāyāḥ prāmādikābhyām prāmādikābhyaḥ
Genitiveprāmādikāyāḥ prāmādikayoḥ prāmādikānām
Locativeprāmādikāyām prāmādikayoḥ prāmādikāsu

Adverb -prāmādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria