Declension table of ?prāmāṇikā

Deva

FeminineSingularDualPlural
Nominativeprāmāṇikā prāmāṇike prāmāṇikāḥ
Vocativeprāmāṇike prāmāṇike prāmāṇikāḥ
Accusativeprāmāṇikām prāmāṇike prāmāṇikāḥ
Instrumentalprāmāṇikayā prāmāṇikābhyām prāmāṇikābhiḥ
Dativeprāmāṇikāyai prāmāṇikābhyām prāmāṇikābhyaḥ
Ablativeprāmāṇikāyāḥ prāmāṇikābhyām prāmāṇikābhyaḥ
Genitiveprāmāṇikāyāḥ prāmāṇikayoḥ prāmāṇikānām
Locativeprāmāṇikāyām prāmāṇikayoḥ prāmāṇikāsu

Adverb -prāmāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria