सुबन्तावली ?प्राक्प्रस्तुता

Roma

स्त्रीएकद्विबहु
प्रथमाप्राक्प्रस्तुता प्राक्प्रस्तुते प्राक्प्रस्तुताः
सम्बोधनम्प्राक्प्रस्तुते प्राक्प्रस्तुते प्राक्प्रस्तुताः
द्वितीयाप्राक्प्रस्तुताम् प्राक्प्रस्तुते प्राक्प्रस्तुताः
तृतीयाप्राक्प्रस्तुतया प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुताभिः
चतुर्थीप्राक्प्रस्तुतायै प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुताभ्यः
पञ्चमीप्राक्प्रस्तुतायाः प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुताभ्यः
षष्ठीप्राक्प्रस्तुतायाः प्राक्प्रस्तुतयोः प्राक्प्रस्तुतानाम्
सप्तमीप्राक्प्रस्तुतायाम् प्राक्प्रस्तुतयोः प्राक्प्रस्तुतासु

अव्यय ॰प्राक्प्रस्तुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria