सुबन्तावली ?प्राक्प्रस्तुत

Roma

पुमान्एकद्विबहु
प्रथमाप्राक्प्रस्तुतः प्राक्प्रस्तुतौ प्राक्प्रस्तुताः
सम्बोधनम्प्राक्प्रस्तुत प्राक्प्रस्तुतौ प्राक्प्रस्तुताः
द्वितीयाप्राक्प्रस्तुतम् प्राक्प्रस्तुतौ प्राक्प्रस्तुतान्
तृतीयाप्राक्प्रस्तुतेन प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुतैः प्राक्प्रस्तुतेभिः
चतुर्थीप्राक्प्रस्तुताय प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुतेभ्यः
पञ्चमीप्राक्प्रस्तुतात् प्राक्प्रस्तुताभ्याम् प्राक्प्रस्तुतेभ्यः
षष्ठीप्राक्प्रस्तुतस्य प्राक्प्रस्तुतयोः प्राक्प्रस्तुतानाम्
सप्तमीप्राक्प्रस्तुते प्राक्प्रस्तुतयोः प्राक्प्रस्तुतेषु

समास प्राक्प्रस्तुत

अव्यय ॰प्राक्प्रस्तुतम् ॰प्राक्प्रस्तुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria