सुबन्तावली ?प्राक्प्रातराशिक

Roma

पुमान्एकद्विबहु
प्रथमाप्राक्प्रातराशिकः प्राक्प्रातराशिकौ प्राक्प्रातराशिकाः
सम्बोधनम्प्राक्प्रातराशिक प्राक्प्रातराशिकौ प्राक्प्रातराशिकाः
द्वितीयाप्राक्प्रातराशिकम् प्राक्प्रातराशिकौ प्राक्प्रातराशिकान्
तृतीयाप्राक्प्रातराशिकेन प्राक्प्रातराशिकाभ्याम् प्राक्प्रातराशिकैः प्राक्प्रातराशिकेभिः
चतुर्थीप्राक्प्रातराशिकाय प्राक्प्रातराशिकाभ्याम् प्राक्प्रातराशिकेभ्यः
पञ्चमीप्राक्प्रातराशिकात् प्राक्प्रातराशिकाभ्याम् प्राक्प्रातराशिकेभ्यः
षष्ठीप्राक्प्रातराशिकस्य प्राक्प्रातराशिकयोः प्राक्प्रातराशिकानाम्
सप्तमीप्राक्प्रातराशिके प्राक्प्रातराशिकयोः प्राक्प्रातराशिकेषु

समास प्राक्प्रातराशिक

अव्यय ॰प्राक्प्रातराशिकम् ॰प्राक्प्रातराशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria