सुबन्तावली ?प्राक्फाल्गुनेय

Roma

पुमान्एकद्विबहु
प्रथमाप्राक्फाल्गुनेयः प्राक्फाल्गुनेयौ प्राक्फाल्गुनेयाः
सम्बोधनम्प्राक्फाल्गुनेय प्राक्फाल्गुनेयौ प्राक्फाल्गुनेयाः
द्वितीयाप्राक्फाल्गुनेयम् प्राक्फाल्गुनेयौ प्राक्फाल्गुनेयान्
तृतीयाप्राक्फाल्गुनेयेन प्राक्फाल्गुनेयाभ्याम् प्राक्फाल्गुनेयैः प्राक्फाल्गुनेयेभिः
चतुर्थीप्राक्फाल्गुनेयाय प्राक्फाल्गुनेयाभ्याम् प्राक्फाल्गुनेयेभ्यः
पञ्चमीप्राक्फाल्गुनेयात् प्राक्फाल्गुनेयाभ्याम् प्राक्फाल्गुनेयेभ्यः
षष्ठीप्राक्फाल्गुनेयस्य प्राक्फाल्गुनेययोः प्राक्फाल्गुनेयानाम्
सप्तमीप्राक्फाल्गुनेये प्राक्फाल्गुनेययोः प्राक्फाल्गुनेयेषु

समास प्राक्फाल्गुनेय

अव्यय ॰प्राक्फाल्गुनेयम् ॰प्राक्फाल्गुनेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria