Declension table of ?prākaraṇikā

Deva

FeminineSingularDualPlural
Nominativeprākaraṇikā prākaraṇike prākaraṇikāḥ
Vocativeprākaraṇike prākaraṇike prākaraṇikāḥ
Accusativeprākaraṇikām prākaraṇike prākaraṇikāḥ
Instrumentalprākaraṇikayā prākaraṇikābhyām prākaraṇikābhiḥ
Dativeprākaraṇikāyai prākaraṇikābhyām prākaraṇikābhyaḥ
Ablativeprākaraṇikāyāḥ prākaraṇikābhyām prākaraṇikābhyaḥ
Genitiveprākaraṇikāyāḥ prākaraṇikayoḥ prākaraṇikānām
Locativeprākaraṇikāyām prākaraṇikayoḥ prākaraṇikāsu

Adverb -prākaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria