Declension table of prākārabhañjana

Deva

NeuterSingularDualPlural
Nominativeprākārabhañjanam prākārabhañjane prākārabhañjanāni
Vocativeprākārabhañjana prākārabhañjane prākārabhañjanāni
Accusativeprākārabhañjanam prākārabhañjane prākārabhañjanāni
Instrumentalprākārabhañjanena prākārabhañjanābhyām prākārabhañjanaiḥ
Dativeprākārabhañjanāya prākārabhañjanābhyām prākārabhañjanebhyaḥ
Ablativeprākārabhañjanāt prākārabhañjanābhyām prākārabhañjanebhyaḥ
Genitiveprākārabhañjanasya prākārabhañjanayoḥ prākārabhañjanānām
Locativeprākārabhañjane prākārabhañjanayoḥ prākārabhañjaneṣu

Compound prākārabhañjana -

Adverb -prākārabhañjanam -prākārabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria