सुबन्तावली प्राकारभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमाप्राकारभञ्जनः प्राकारभञ्जनौ प्राकारभञ्जनाः
सम्बोधनम्प्राकारभञ्जन प्राकारभञ्जनौ प्राकारभञ्जनाः
द्वितीयाप्राकारभञ्जनम् प्राकारभञ्जनौ प्राकारभञ्जनान्
तृतीयाप्राकारभञ्जनेन प्राकारभञ्जनाभ्याम् प्राकारभञ्जनैः प्राकारभञ्जनेभिः
चतुर्थीप्राकारभञ्जनाय प्राकारभञ्जनाभ्याम् प्राकारभञ्जनेभ्यः
पञ्चमीप्राकारभञ्जनात् प्राकारभञ्जनाभ्याम् प्राकारभञ्जनेभ्यः
षष्ठीप्राकारभञ्जनस्य प्राकारभञ्जनयोः प्राकारभञ्जनानाम्
सप्तमीप्राकारभञ्जने प्राकारभञ्जनयोः प्राकारभञ्जनेषु

समास प्राकारभञ्जन

अव्यय ॰प्राकारभञ्जनम् ॰प्राकारभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria