Declension table of prākārabhañjana

Deva

MasculineSingularDualPlural
Nominativeprākārabhañjanaḥ prākārabhañjanau prākārabhañjanāḥ
Vocativeprākārabhañjana prākārabhañjanau prākārabhañjanāḥ
Accusativeprākārabhañjanam prākārabhañjanau prākārabhañjanān
Instrumentalprākārabhañjanena prākārabhañjanābhyām prākārabhañjanaiḥ prākārabhañjanebhiḥ
Dativeprākārabhañjanāya prākārabhañjanābhyām prākārabhañjanebhyaḥ
Ablativeprākārabhañjanāt prākārabhañjanābhyām prākārabhañjanebhyaḥ
Genitiveprākārabhañjanasya prākārabhañjanayoḥ prākārabhañjanānām
Locativeprākārabhañjane prākārabhañjanayoḥ prākārabhañjaneṣu

Compound prākārabhañjana -

Adverb -prākārabhañjanam -prākārabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria