सुबन्तावली ?प्राकृतभाषाकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राकृतभाषाकाव्यम् प्राकृतभाषाकाव्ये प्राकृतभाषाकाव्याणि
सम्बोधनम्प्राकृतभाषाकाव्य प्राकृतभाषाकाव्ये प्राकृतभाषाकाव्याणि
द्वितीयाप्राकृतभाषाकाव्यम् प्राकृतभाषाकाव्ये प्राकृतभाषाकाव्याणि
तृतीयाप्राकृतभाषाकाव्येण प्राकृतभाषाकाव्याभ्याम् प्राकृतभाषाकाव्यैः
चतुर्थीप्राकृतभाषाकाव्याय प्राकृतभाषाकाव्याभ्याम् प्राकृतभाषाकाव्येभ्यः
पञ्चमीप्राकृतभाषाकाव्यात् प्राकृतभाषाकाव्याभ्याम् प्राकृतभाषाकाव्येभ्यः
षष्ठीप्राकृतभाषाकाव्यस्य प्राकृतभाषाकाव्ययोः प्राकृतभाषाकाव्याणाम्
सप्तमीप्राकृतभाषाकाव्ये प्राकृतभाषाकाव्ययोः प्राकृतभाषाकाव्येषु

समास प्राकृतभाषाकाव्य

अव्यय ॰प्राकृतभाषाकाव्यम् ॰प्राकृतभाषाकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria