सुबन्तावली ?प्राज्ञम्मानिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्राज्ञम्मानी प्राज्ञम्मानिनौ प्राज्ञम्मानिनः
सम्बोधनम्प्राज्ञम्मानिन् प्राज्ञम्मानिनौ प्राज्ञम्मानिनः
द्वितीयाप्राज्ञम्मानिनम् प्राज्ञम्मानिनौ प्राज्ञम्मानिनः
तृतीयाप्राज्ञम्मानिना प्राज्ञम्मानिभ्याम् प्राज्ञम्मानिभिः
चतुर्थीप्राज्ञम्मानिने प्राज्ञम्मानिभ्याम् प्राज्ञम्मानिभ्यः
पञ्चमीप्राज्ञम्मानिनः प्राज्ञम्मानिभ्याम् प्राज्ञम्मानिभ्यः
षष्ठीप्राज्ञम्मानिनः प्राज्ञम्मानिनोः प्राज्ञम्मानिनाम्
सप्तमीप्राज्ञम्मानिनि प्राज्ञम्मानिनोः प्राज्ञम्मानिषु

समास प्राज्ञम्मानि

अव्यय ॰प्राज्ञम्मानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria