सुबन्तावली ?प्राज्ञकथा

Roma

स्त्रीएकद्विबहु
प्रथमाप्राज्ञकथा प्राज्ञकथे प्राज्ञकथाः
सम्बोधनम्प्राज्ञकथे प्राज्ञकथे प्राज्ञकथाः
द्वितीयाप्राज्ञकथाम् प्राज्ञकथे प्राज्ञकथाः
तृतीयाप्राज्ञकथया प्राज्ञकथाभ्याम् प्राज्ञकथाभिः
चतुर्थीप्राज्ञकथायै प्राज्ञकथाभ्याम् प्राज्ञकथाभ्यः
पञ्चमीप्राज्ञकथायाः प्राज्ञकथाभ्याम् प्राज्ञकथाभ्यः
षष्ठीप्राज्ञकथायाः प्राज्ञकथयोः प्राज्ञकथानाम्
सप्तमीप्राज्ञकथायाम् प्राज्ञकथयोः प्राज्ञकथासु

अव्यय ॰प्राज्ञकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria