सुबन्तावली ?प्राज्यवृष्टि

Roma

पुमान्एकद्विबहु
प्रथमाप्राज्यवृष्टिः प्राज्यवृष्टी प्राज्यवृष्टयः
सम्बोधनम्प्राज्यवृष्टे प्राज्यवृष्टी प्राज्यवृष्टयः
द्वितीयाप्राज्यवृष्टिम् प्राज्यवृष्टी प्राज्यवृष्टीन्
तृतीयाप्राज्यवृष्टिना प्राज्यवृष्टिभ्याम् प्राज्यवृष्टिभिः
चतुर्थीप्राज्यवृष्टये प्राज्यवृष्टिभ्याम् प्राज्यवृष्टिभ्यः
पञ्चमीप्राज्यवृष्टेः प्राज्यवृष्टिभ्याम् प्राज्यवृष्टिभ्यः
षष्ठीप्राज्यवृष्टेः प्राज्यवृष्ट्योः प्राज्यवृष्टीनाम्
सप्तमीप्राज्यवृष्टौ प्राज्यवृष्ट्योः प्राज्यवृष्टिषु

समास प्राज्यवृष्टि

अव्यय ॰प्राज्यवृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria