Declension table of prājya

Deva

NeuterSingularDualPlural
Nominativeprājyam prājye prājyāni
Vocativeprājya prājye prājyāni
Accusativeprājyam prājye prājyāni
Instrumentalprājyena prājyābhyām prājyaiḥ
Dativeprājyāya prājyābhyām prājyebhyaḥ
Ablativeprājyāt prājyābhyām prājyebhyaḥ
Genitiveprājyasya prājyayoḥ prājyānām
Locativeprājye prājyayoḥ prājyeṣu

Compound prājya -

Adverb -prājyam -prājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria