Declension table of ?prājeśvarī

Deva

FeminineSingularDualPlural
Nominativeprājeśvarī prājeśvaryau prājeśvaryaḥ
Vocativeprājeśvari prājeśvaryau prājeśvaryaḥ
Accusativeprājeśvarīm prājeśvaryau prājeśvarīḥ
Instrumentalprājeśvaryā prājeśvarībhyām prājeśvarībhiḥ
Dativeprājeśvaryai prājeśvarībhyām prājeśvarībhyaḥ
Ablativeprājeśvaryāḥ prājeśvarībhyām prājeśvarībhyaḥ
Genitiveprājeśvaryāḥ prājeśvaryoḥ prājeśvarīṇām
Locativeprājeśvaryām prājeśvaryoḥ prājeśvarīṣu

Compound prājeśvari - prājeśvarī -

Adverb -prājeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria