सुबन्तावली ?प्राजापत्यप्रदायिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्राजापत्यप्रदायि प्राजापत्यप्रदायिनी प्राजापत्यप्रदायीनि
सम्बोधनम्प्राजापत्यप्रदायिन् प्राजापत्यप्रदायि प्राजापत्यप्रदायिनी प्राजापत्यप्रदायीनि
द्वितीयाप्राजापत्यप्रदायि प्राजापत्यप्रदायिनी प्राजापत्यप्रदायीनि
तृतीयाप्राजापत्यप्रदायिना प्राजापत्यप्रदायिभ्याम् प्राजापत्यप्रदायिभिः
चतुर्थीप्राजापत्यप्रदायिने प्राजापत्यप्रदायिभ्याम् प्राजापत्यप्रदायिभ्यः
पञ्चमीप्राजापत्यप्रदायिनः प्राजापत्यप्रदायिभ्याम् प्राजापत्यप्रदायिभ्यः
षष्ठीप्राजापत्यप्रदायिनः प्राजापत्यप्रदायिनोः प्राजापत्यप्रदायिनाम्
सप्तमीप्राजापत्यप्रदायिनि प्राजापत्यप्रदायिनोः प्राजापत्यप्रदायिषु

समास प्राजापत्यप्रदायि

अव्यय ॰प्राजापत्यप्रदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria