Declension table of prājñatā

Deva

FeminineSingularDualPlural
Nominativeprājñatā prājñate prājñatāḥ
Vocativeprājñate prājñate prājñatāḥ
Accusativeprājñatām prājñate prājñatāḥ
Instrumentalprājñatayā prājñatābhyām prājñatābhiḥ
Dativeprājñatāyai prājñatābhyām prājñatābhyaḥ
Ablativeprājñatāyāḥ prājñatābhyām prājñatābhyaḥ
Genitiveprājñatāyāḥ prājñatayoḥ prājñatānām
Locativeprājñatāyām prājñatayoḥ prājñatāsu

Adverb -prājñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria