Declension table of ?prāhṇetanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāhṇetanī | prāhṇetanyau | prāhṇetanyaḥ |
Vocative | prāhṇetani | prāhṇetanyau | prāhṇetanyaḥ |
Accusative | prāhṇetanīm | prāhṇetanyau | prāhṇetanīḥ |
Instrumental | prāhṇetanyā | prāhṇetanībhyām | prāhṇetanībhiḥ |
Dative | prāhṇetanyai | prāhṇetanībhyām | prāhṇetanībhyaḥ |
Ablative | prāhṇetanyāḥ | prāhṇetanībhyām | prāhṇetanībhyaḥ |
Genitive | prāhṇetanyāḥ | prāhṇetanyoḥ | prāhṇetanīnām |
Locative | prāhṇetanyām | prāhṇetanyoḥ | prāhṇetanīṣu |