Declension table of ?prāhṇetanī

Deva

FeminineSingularDualPlural
Nominativeprāhṇetanī prāhṇetanyau prāhṇetanyaḥ
Vocativeprāhṇetani prāhṇetanyau prāhṇetanyaḥ
Accusativeprāhṇetanīm prāhṇetanyau prāhṇetanīḥ
Instrumentalprāhṇetanyā prāhṇetanībhyām prāhṇetanībhiḥ
Dativeprāhṇetanyai prāhṇetanībhyām prāhṇetanībhyaḥ
Ablativeprāhṇetanyāḥ prāhṇetanībhyām prāhṇetanībhyaḥ
Genitiveprāhṇetanyāḥ prāhṇetanyoḥ prāhṇetanīnām
Locativeprāhṇetanyām prāhṇetanyoḥ prāhṇetanīṣu

Compound prāhṇetani - prāhṇetanī -

Adverb -prāhṇetani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria