Declension table of ?prāgudakplava

Deva

MasculineSingularDualPlural
Nominativeprāgudakplavaḥ prāgudakplavau prāgudakplavāḥ
Vocativeprāgudakplava prāgudakplavau prāgudakplavāḥ
Accusativeprāgudakplavam prāgudakplavau prāgudakplavān
Instrumentalprāgudakplavena prāgudakplavābhyām prāgudakplavaiḥ prāgudakplavebhiḥ
Dativeprāgudakplavāya prāgudakplavābhyām prāgudakplavebhyaḥ
Ablativeprāgudakplavāt prāgudakplavābhyām prāgudakplavebhyaḥ
Genitiveprāgudakplavasya prāgudakplavayoḥ prāgudakplavānām
Locativeprāgudakplave prāgudakplavayoḥ prāgudakplaveṣu

Compound prāgudakplava -

Adverb -prāgudakplavam -prāgudakplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria