सुबन्तावली ?प्राग्रहरा

Roma

स्त्रीएकद्विबहु
प्रथमाप्राग्रहरा प्राग्रहरे प्राग्रहराः
सम्बोधनम्प्राग्रहरे प्राग्रहरे प्राग्रहराः
द्वितीयाप्राग्रहराम् प्राग्रहरे प्राग्रहराः
तृतीयाप्राग्रहरया प्राग्रहराभ्याम् प्राग्रहराभिः
चतुर्थीप्राग्रहरायै प्राग्रहराभ्याम् प्राग्रहराभ्यः
पञ्चमीप्राग्रहरायाः प्राग्रहराभ्याम् प्राग्रहराभ्यः
षष्ठीप्राग्रहरायाः प्राग्रहरयोः प्राग्रहराणाम्
सप्तमीप्राग्रहरायाम् प्राग्रहरयोः प्राग्रहरासु

अव्यय ॰प्राग्रहरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria