सुबन्तावली ?प्राग्ज्योतिषा

Roma

स्त्रीएकद्विबहु
प्रथमाप्राग्ज्योतिषा प्राग्ज्योतिषे प्राग्ज्योतिषाः
सम्बोधनम्प्राग्ज्योतिषे प्राग्ज्योतिषे प्राग्ज्योतिषाः
द्वितीयाप्राग्ज्योतिषाम् प्राग्ज्योतिषे प्राग्ज्योतिषाः
तृतीयाप्राग्ज्योतिषया प्राग्ज्योतिषाभ्याम् प्राग्ज्योतिषाभिः
चतुर्थीप्राग्ज्योतिषायै प्राग्ज्योतिषाभ्याम् प्राग्ज्योतिषाभ्यः
पञ्चमीप्राग्ज्योतिषायाः प्राग्ज्योतिषाभ्याम् प्राग्ज्योतिषाभ्यः
षष्ठीप्राग्ज्योतिषायाः प्राग्ज्योतिषयोः प्राग्ज्योतिषाणाम्
सप्तमीप्राग्ज्योतिषायाम् प्राग्ज्योतिषयोः प्राग्ज्योतिषासु

अव्यय ॰प्राग्ज्योतिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria