सुबन्तावली ?प्राग्ग्रीव

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्ग्रीवः प्राग्ग्रीवौ प्राग्ग्रीवाः
सम्बोधनम्प्राग्ग्रीव प्राग्ग्रीवौ प्राग्ग्रीवाः
द्वितीयाप्राग्ग्रीवम् प्राग्ग्रीवौ प्राग्ग्रीवान्
तृतीयाप्राग्ग्रीवेण प्राग्ग्रीवाभ्याम् प्राग्ग्रीवैः प्राग्ग्रीवेभिः
चतुर्थीप्राग्ग्रीवाय प्राग्ग्रीवाभ्याम् प्राग्ग्रीवेभ्यः
पञ्चमीप्राग्ग्रीवात् प्राग्ग्रीवाभ्याम् प्राग्ग्रीवेभ्यः
षष्ठीप्राग्ग्रीवस्य प्राग्ग्रीवयोः प्राग्ग्रीवाणाम्
सप्तमीप्राग्ग्रीवे प्राग्ग्रीवयोः प्राग्ग्रीवेषु

समास प्राग्ग्रीव

अव्यय ॰प्राग्ग्रीवम् ॰प्राग्ग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria