सुबन्तावली ?प्राग्ग्रन्थि आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्राग्ग्रन्थि आ प्राग्ग्रन्थि ए प्राग्ग्रन्थि आः
सम्बोधनम्प्राग्ग्रन्थि ए प्राग्ग्रन्थि ए प्राग्ग्रन्थि आः
द्वितीयाप्राग्ग्रन्थि आम् प्राग्ग्रन्थि ए प्राग्ग्रन्थि आः
तृतीयाप्राग्ग्रन्थि अया प्राग्ग्रन्थि आभ्याम् प्राग्ग्रन्थि आभिः
चतुर्थीप्राग्ग्रन्थि आयै प्राग्ग्रन्थि आभ्याम् प्राग्ग्रन्थि आभ्यः
पञ्चमीप्राग्ग्रन्थि आयाः प्राग्ग्रन्थि आभ्याम् प्राग्ग्रन्थि आभ्यः
षष्ठीप्राग्ग्रन्थि आयाः प्राग्ग्रन्थि अयोः प्राग्ग्रन्थि आनाम्
सप्तमीप्राग्ग्रन्थि आयाम् प्राग्ग्रन्थि अयोः प्राग्ग्रन्थि आसु

अव्यय ॰प्राग्ग्रन्थि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria