सुबन्तावली ?प्राग्ग्रन्थि

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्ग्रन्थिः प्राग्ग्रन्थी प्राग्ग्रन्थयः
सम्बोधनम्प्राग्ग्रन्थे प्राग्ग्रन्थी प्राग्ग्रन्थयः
द्वितीयाप्राग्ग्रन्थिम् प्राग्ग्रन्थी प्राग्ग्रन्थीन्
तृतीयाप्राग्ग्रन्थिना प्राग्ग्रन्थिभ्याम् प्राग्ग्रन्थिभिः
चतुर्थीप्राग्ग्रन्थये प्राग्ग्रन्थिभ्याम् प्राग्ग्रन्थिभ्यः
पञ्चमीप्राग्ग्रन्थेः प्राग्ग्रन्थिभ्याम् प्राग्ग्रन्थिभ्यः
षष्ठीप्राग्ग्रन्थेः प्राग्ग्रन्थ्योः प्राग्ग्रन्थीनाम्
सप्तमीप्राग्ग्रन्थौ प्राग्ग्रन्थ्योः प्राग्ग्रन्थिषु

समास प्राग्ग्रन्थि

अव्यय ॰प्राग्ग्रन्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria