सुबन्तावली ?प्राग्घितीय

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्घितीयः प्राग्घितीयौ प्राग्घितीयाः
सम्बोधनम्प्राग्घितीय प्राग्घितीयौ प्राग्घितीयाः
द्वितीयाप्राग्घितीयम् प्राग्घितीयौ प्राग्घितीयान्
तृतीयाप्राग्घितीयेन प्राग्घितीयाभ्याम् प्राग्घितीयैः प्राग्घितीयेभिः
चतुर्थीप्राग्घितीयाय प्राग्घितीयाभ्याम् प्राग्घितीयेभ्यः
पञ्चमीप्राग्घितीयात् प्राग्घितीयाभ्याम् प्राग्घितीयेभ्यः
षष्ठीप्राग्घितीयस्य प्राग्घितीययोः प्राग्घितीयानाम्
सप्तमीप्राग्घितीये प्राग्घितीययोः प्राग्घितीयेषु

समास प्राग्घितीय

अव्यय ॰प्राग्घितीयम् ॰प्राग्घितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria