सुबन्तावली ?प्राग्गमनवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्गमनवान् प्राग्गमनवन्तौ प्राग्गमनवन्तः
सम्बोधनम्प्राग्गमनवन् प्राग्गमनवन्तौ प्राग्गमनवन्तः
द्वितीयाप्राग्गमनवन्तम् प्राग्गमनवन्तौ प्राग्गमनवतः
तृतीयाप्राग्गमनवता प्राग्गमनवद्भ्याम् प्राग्गमनवद्भिः
चतुर्थीप्राग्गमनवते प्राग्गमनवद्भ्याम् प्राग्गमनवद्भ्यः
पञ्चमीप्राग्गमनवतः प्राग्गमनवद्भ्याम् प्राग्गमनवद्भ्यः
षष्ठीप्राग्गमनवतः प्राग्गमनवतोः प्राग्गमनवताम्
सप्तमीप्राग्गमनवति प्राग्गमनवतोः प्राग्गमनवत्सु

समास प्राग्गमनवत्

अव्यय ॰प्राग्गमनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria