सुबन्तावली ?प्राग्गामिणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्राग्गामिणी प्राग्गामिण्यौ प्राग्गामिण्यः
सम्बोधनम्प्राग्गामिणि प्राग्गामिण्यौ प्राग्गामिण्यः
द्वितीयाप्राग्गामिणीम् प्राग्गामिण्यौ प्राग्गामिणीः
तृतीयाप्राग्गामिण्या प्राग्गामिणीभ्याम् प्राग्गामिणीभिः
चतुर्थीप्राग्गामिण्यै प्राग्गामिणीभ्याम् प्राग्गामिणीभ्यः
पञ्चमीप्राग्गामिण्याः प्राग्गामिणीभ्याम् प्राग्गामिणीभ्यः
षष्ठीप्राग्गामिण्याः प्राग्गामिण्योः प्राग्गामिणीनाम्
सप्तमीप्राग्गामिण्याम् प्राग्गामिण्योः प्राग्गामिणीषु

समास प्राग्गामिणि प्राग्गामिणी

अव्यय ॰प्राग्गामिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria