Declension table of prāgdiś

Deva

NeuterSingularDualPlural
Nominativeprāgdik prāgdiśī prāgdiṃśi
Vocativeprāgdik prāgdiśī prāgdiṃśi
Accusativeprāgdik prāgdiśī prāgdiṃśi
Instrumentalprāgdiśā prāgdigbhyām prāgdigbhiḥ
Dativeprāgdiśe prāgdigbhyām prāgdigbhyaḥ
Ablativeprāgdiśaḥ prāgdigbhyām prāgdigbhyaḥ
Genitiveprāgdiśaḥ prāgdiśoḥ prāgdiśām
Locativeprāgdiśi prāgdiśoḥ prāgdikṣu

Compound prāgdik -

Adverb -prāgdik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria