सुबन्तावली ?प्राग्दक्षिणाञ्च्

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्दक्षिणाङ् प्राग्दक्षिणाञ्चौ प्राग्दक्षिणाञ्चः
सम्बोधनम्प्राग्दक्षिणाङ् प्राग्दक्षिणाञ्चौ प्राग्दक्षिणाञ्चः
द्वितीयाप्राग्दक्षिणाञ्चम् प्राग्दक्षिणाञ्चौ प्राग्दक्षिणाञ्चः
तृतीयाप्राग्दक्षिणाञ्चा प्राग्दक्षिणाङ्भ्याम् प्राग्दक्षिणाङ्भिः
चतुर्थीप्राग्दक्षिणाञ्चे प्राग्दक्षिणाङ्भ्याम् प्राग्दक्षिणाङ्भ्यः
पञ्चमीप्राग्दक्षिणाञ्चः प्राग्दक्षिणाङ्भ्याम् प्राग्दक्षिणाङ्भ्यः
षष्ठीप्राग्दक्षिणाञ्चः प्राग्दक्षिणाञ्चोः प्राग्दक्षिणाञ्चाम्
सप्तमीप्राग्दक्षिणाञ्चि प्राग्दक्षिणाञ्चोः प्राग्दक्षिणाङ्सु

समास प्राग्दक्षिणाङ्

अव्यय ॰प्राग्दक्षिणाङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria