सुबन्तावली ?प्राग्दक्षिण

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्दक्षिणः प्राग्दक्षिणौ प्राग्दक्षिणाः
सम्बोधनम्प्राग्दक्षिण प्राग्दक्षिणौ प्राग्दक्षिणाः
द्वितीयाप्राग्दक्षिणम् प्राग्दक्षिणौ प्राग्दक्षिणान्
तृतीयाप्राग्दक्षिणेन प्राग्दक्षिणाभ्याम् प्राग्दक्षिणैः प्राग्दक्षिणेभिः
चतुर्थीप्राग्दक्षिणाय प्राग्दक्षिणाभ्याम् प्राग्दक्षिणेभ्यः
पञ्चमीप्राग्दक्षिणात् प्राग्दक्षिणाभ्याम् प्राग्दक्षिणेभ्यः
षष्ठीप्राग्दक्षिणस्य प्राग्दक्षिणयोः प्राग्दक्षिणानाम्
सप्तमीप्राग्दक्षिणे प्राग्दक्षिणयोः प्राग्दक्षिणेषु

समास प्राग्दक्षिण

अव्यय ॰प्राग्दक्षिणम् ॰प्राग्दक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria