सुबन्तावली ?प्राग्दैहिक

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्दैहिकः प्राग्दैहिकौ प्राग्दैहिकाः
सम्बोधनम्प्राग्दैहिक प्राग्दैहिकौ प्राग्दैहिकाः
द्वितीयाप्राग्दैहिकम् प्राग्दैहिकौ प्राग्दैहिकान्
तृतीयाप्राग्दैहिकेन प्राग्दैहिकाभ्याम् प्राग्दैहिकैः प्राग्दैहिकेभिः
चतुर्थीप्राग्दैहिकाय प्राग्दैहिकाभ्याम् प्राग्दैहिकेभ्यः
पञ्चमीप्राग्दैहिकात् प्राग्दैहिकाभ्याम् प्राग्दैहिकेभ्यः
षष्ठीप्राग्दैहिकस्य प्राग्दैहिकयोः प्राग्दैहिकानाम्
सप्तमीप्राग्दैहिके प्राग्दैहिकयोः प्राग्दैहिकेषु

समास प्राग्दैहिक

अव्यय ॰प्राग्दैहिकम् ॰प्राग्दैहिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria