Declension table of prāgbhāra

Deva

MasculineSingularDualPlural
Nominativeprāgbhāraḥ prāgbhārau prāgbhārāḥ
Vocativeprāgbhāra prāgbhārau prāgbhārāḥ
Accusativeprāgbhāram prāgbhārau prāgbhārān
Instrumentalprāgbhāreṇa prāgbhārābhyām prāgbhāraiḥ prāgbhārebhiḥ
Dativeprāgbhārāya prāgbhārābhyām prāgbhārebhyaḥ
Ablativeprāgbhārāt prāgbhārābhyām prāgbhārebhyaḥ
Genitiveprāgbhārasya prāgbhārayoḥ prāgbhārāṇām
Locativeprāgbhāre prāgbhārayoḥ prāgbhāreṣu

Compound prāgbhāra -

Adverb -prāgbhāram -prāgbhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria