सुबन्तावली ?प्राङ्शायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्राङ्शायिनी प्राङ्शायिन्यौ प्राङ्शायिन्यः
सम्बोधनम्प्राङ्शायिनि प्राङ्शायिन्यौ प्राङ्शायिन्यः
द्वितीयाप्राङ्शायिनीम् प्राङ्शायिन्यौ प्राङ्शायिनीः
तृतीयाप्राङ्शायिन्या प्राङ्शायिनीभ्याम् प्राङ्शायिनीभिः
चतुर्थीप्राङ्शायिन्यै प्राङ्शायिनीभ्याम् प्राङ्शायिनीभ्यः
पञ्चमीप्राङ्शायिन्याः प्राङ्शायिनीभ्याम् प्राङ्शायिनीभ्यः
षष्ठीप्राङ्शायिन्याः प्राङ्शायिन्योः प्राङ्शायिनीनाम्
सप्तमीप्राङ्शायिन्याम् प्राङ्शायिन्योः प्राङ्शायिनीषु

समास प्राङ्शायिनि प्राङ्शायिनी

अव्यय ॰प्राङ्शायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria