Declension table of ?prāṅmukhī

Deva

FeminineSingularDualPlural
Nominativeprāṅmukhī prāṅmukhyau prāṅmukhyaḥ
Vocativeprāṅmukhi prāṅmukhyau prāṅmukhyaḥ
Accusativeprāṅmukhīm prāṅmukhyau prāṅmukhīḥ
Instrumentalprāṅmukhyā prāṅmukhībhyām prāṅmukhībhiḥ
Dativeprāṅmukhyai prāṅmukhībhyām prāṅmukhībhyaḥ
Ablativeprāṅmukhyāḥ prāṅmukhībhyām prāṅmukhībhyaḥ
Genitiveprāṅmukhyāḥ prāṅmukhyoḥ prāṅmukhīṇām
Locativeprāṅmukhyām prāṅmukhyoḥ prāṅmukhīṣu

Compound prāṅmukhi - prāṅmukhī -

Adverb -prāṅmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria