सुबन्तावली ?प्रादुष्पीत

Roma

पुमान्एकद्विबहु
प्रथमाप्रादुष्पीतः प्रादुष्पीतौ प्रादुष्पीताः
सम्बोधनम्प्रादुष्पीत प्रादुष्पीतौ प्रादुष्पीताः
द्वितीयाप्रादुष्पीतम् प्रादुष्पीतौ प्रादुष्पीतान्
तृतीयाप्रादुष्पीतेन प्रादुष्पीताभ्याम् प्रादुष्पीतैः प्रादुष्पीतेभिः
चतुर्थीप्रादुष्पीताय प्रादुष्पीताभ्याम् प्रादुष्पीतेभ्यः
पञ्चमीप्रादुष्पीतात् प्रादुष्पीताभ्याम् प्रादुष्पीतेभ्यः
षष्ठीप्रादुष्पीतस्य प्रादुष्पीतयोः प्रादुष्पीतानाम्
सप्तमीप्रादुष्पीते प्रादुष्पीतयोः प्रादुष्पीतेषु

समास प्रादुष्पीत

अव्यय ॰प्रादुष्पीतम् ॰प्रादुष्पीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria