सुबन्तावली ?प्राधान्यस्तुति आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्राधान्यस्तुति आ प्राधान्यस्तुति ए प्राधान्यस्तुति आः
सम्बोधनम्प्राधान्यस्तुति ए प्राधान्यस्तुति ए प्राधान्यस्तुति आः
द्वितीयाप्राधान्यस्तुति आम् प्राधान्यस्तुति ए प्राधान्यस्तुति आः
तृतीयाप्राधान्यस्तुति अया प्राधान्यस्तुति आभ्याम् प्राधान्यस्तुति आभिः
चतुर्थीप्राधान्यस्तुति आयै प्राधान्यस्तुति आभ्याम् प्राधान्यस्तुति आभ्यः
पञ्चमीप्राधान्यस्तुति आयाः प्राधान्यस्तुति आभ्याम् प्राधान्यस्तुति आभ्यः
षष्ठीप्राधान्यस्तुति आयाः प्राधान्यस्तुति अयोः प्राधान्यस्तुति आनाम्
सप्तमीप्राधान्यस्तुति आयाम् प्राधान्यस्तुति अयोः प्राधान्यस्तुति आसु

अव्यय ॰प्राधान्यस्तुति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria