सुबन्तावली ?प्रादेशमात्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रादेशमात्रः प्रादेशमात्रौ प्रादेशमात्राः
सम्बोधनम्प्रादेशमात्र प्रादेशमात्रौ प्रादेशमात्राः
द्वितीयाप्रादेशमात्रम् प्रादेशमात्रौ प्रादेशमात्रान्
तृतीयाप्रादेशमात्रेण प्रादेशमात्राभ्याम् प्रादेशमात्रैः प्रादेशमात्रेभिः
चतुर्थीप्रादेशमात्राय प्रादेशमात्राभ्याम् प्रादेशमात्रेभ्यः
पञ्चमीप्रादेशमात्रात् प्रादेशमात्राभ्याम् प्रादेशमात्रेभ्यः
षष्ठीप्रादेशमात्रस्य प्रादेशमात्रयोः प्रादेशमात्राणाम्
सप्तमीप्रादेशमात्रे प्रादेशमात्रयोः प्रादेशमात्रेषु

समास प्रादेशमात्र

अव्यय ॰प्रादेशमात्रम् ॰प्रादेशमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria